Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • keshava
samadhi, wisdom, wise, steady
Gitam
Bhagavad Gita
Tag
Tag
keshava
samadhi, wisdom, wise, steady
6 verses
Chapter 2 • Verse 54
Read verse
अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54॥
Chapter 3 • Verse 1
Read verse
अर्जुन उवाच। ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव॥1॥
Chapter 10 • Verse 14
Read verse
सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन्ब्यक्तिं विदुर्देवा न दानवाः॥14॥
Chapter 11 • Verse 35
Read verse
सञ्जय उवाच। एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥35॥
Chapter 13 • Verse 1
Read verse
अर्जुन उवाच। प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥1॥
Chapter 18 • Verse 76
Read verse
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥76॥