Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • righteousness
abhimanyu, draupadi, king, drupada
Gitam
Bhagavad Gita
Tag
Tag
righteousness
abhimanyu, draupadi, king, drupada
9 verses
Chapter 1 • Verse 18
Read verse
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महारथः शङ्खान्दध्मुः पृथक्पृथक्॥18॥
Chapter 1 • Verse 36
Read verse
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन। पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥36॥
Chapter 1 • Verse 38
Read verse
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥38॥
Chapter 4 • Verse 6
Read verse
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥6॥
Chapter 4 • Verse 7
Read verse
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥7॥
Chapter 4 • Verse 8
Read verse
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥8॥
Chapter 11 • Verse 18
Read verse
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥18॥
Chapter 18 • Verse 32
Read verse
अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी॥32॥
Chapter 18 • Verse 78
Read verse
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥78॥