Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • selfless
sacrificial, sinful, lives, life
Gitam
Bhagavad Gita
Tag
Tag
selfless
sacrificial, sinful, lives, life
9 verses
Chapter 3 • Verse 16
Read verse
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16॥
Chapter 4 • Verse 20
Read verse
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः॥20॥
Chapter 4 • Verse 22
Read verse
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते॥22॥
Chapter 7 • Verse 17
Read verse
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियॊ हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥17॥
Chapter 11 • Verse 55
Read verse
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥55॥
Chapter 12 • Verse 10
Read verse
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिं अवाप्स्यसि॥10॥
Chapter 13 • Verse 25
Read verse
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥25॥
Chapter 17 • Verse 20
Read verse
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥20॥
Chapter 18 • Verse 23
Read verse
नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥23॥