Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • sinful
sins, sacrifices, righteous, selfishness
Gitam
Bhagavad Gita
Tag
Tag
sinful
sins, sacrifices, righteous, selfishness
6 verses
Chapter 3 • Verse 13
Read verse
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥13॥
Chapter 3 • Verse 16
Read verse
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16॥
Chapter 3 • Verse 36
Read verse
अर्जुन उवाच। अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥36॥
Chapter 3 • Verse 37
Read verse
श्रीभगवानुवाच। काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥37॥
Chapter 4 • Verse 36
Read verse
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥36॥
Chapter 9 • Verse 32
Read verse
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय:। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥32॥