Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • surrender
unarmed, peaceful, armed, violent
Gitam
Bhagavad Gita
Tag
Tag
surrender
unarmed, peaceful, armed, violent
10 verses
Chapter 1 • Verse 46
Read verse
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥46॥
Chapter 4 • Verse 11
Read verse
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥11॥
Chapter 5 • Verse 10
Read verse
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥10॥
Chapter 7 • Verse 14
Read verse
दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥14॥
Chapter 7 • Verse 19
Read verse
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥19॥
Chapter 12 • Verse 6
Read verse
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते॥6॥
Chapter 18 • Verse 53
Read verse
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥53॥
Chapter 18 • Verse 58
Read verse
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि। अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि॥58॥
Chapter 18 • Verse 62
Read verse
तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥62॥
Chapter 18 • Verse 66
Read verse
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥66॥