Tag • virtuous

yogis, yoga, equanimity, impartial

Tag

virtuous

yogis, yoga, equanimity, impartial

6 verses
Chapter 6 • Verse 9
Read verse
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥9॥
Chapter 7 • Verse 16
Read verse
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥16॥
Chapter 7 • Verse 28
Read verse
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥28॥
Chapter 9 • Verse 33
Read verse
किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥
Chapter 10 • Verse 36
Read verse
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥36॥
Chapter 18 • Verse 71
Read verse
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥71॥