Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • devotees
worshippers, devotion, gods, eternal
Gitam
Bhagavad Gita
Tag
Tag
devotees
worshippers, devotion, gods, eternal
7 verses
Chapter 7 • Verse 23
Read verse
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥23॥
Chapter 9 • Verse 22
Read verse
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22॥
Chapter 9 • Verse 25
Read verse
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25॥
Chapter 10 • Verse 9
Read verse
मच्चित्ता मद्गतप्राणाः बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥9॥
Chapter 12 • Verse 1
Read verse
अर्जुन उवाच। एवṁ सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1॥
Chapter 12 • Verse 20
Read verse
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते। श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥20॥
Chapter 18 • Verse 68
Read verse
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥68॥