Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • greed
unrighteous, righteousness, evil, betraying
Gitam
Bhagavad Gita
Tag
Tag
greed
unrighteous, righteousness, evil, betraying
5 verses
Chapter 1 • Verse 38
Read verse
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥38॥
Chapter 1 • Verse 45
Read verse
अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥45॥
Chapter 14 • Verse 12
Read verse
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥12॥
Chapter 16 • Verse 12
Read verse
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्॥12॥
Chapter 16 • Verse 21
Read verse
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥21॥