Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • life
dharma, hell, traditions, janardana
Gitam
Bhagavad Gita
Tag
Tag
life
dharma, hell, traditions, janardana
11 verses
Chapter 1 • Verse 44
Read verse
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरके नियतं वासो भवतीत्यनुशुश्रुम॥44॥
Chapter 2 • Verse 13
Read verse
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥13॥
Chapter 2 • Verse 28
Read verse
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना॥28॥
Chapter 3 • Verse 8
Read verse
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥8॥
Chapter 3 • Verse 16
Read verse
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16॥
Chapter 6 • Verse 16
Read verse
नात्यश्नतः तु योगोऽस्ति न चैकान्तमनश्नतः। न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥16॥
Chapter 8 • Verse 5
Read verse
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥5॥
Chapter 9 • Verse 27
Read verse
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥27॥
Chapter 10 • Verse 34
Read verse
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34॥
Chapter 13 • Verse 24
Read verse
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥24॥
Chapter 13 • Verse 27
Read verse
यावन्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ॥27॥