Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • sages
wisdom, tradition, yoga, succession
Gitam
Bhagavad Gita
Tag
Tag
sages
wisdom, tradition, yoga, succession
11 verses
Chapter 4 • Verse 2
Read verse
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप॥2॥
Chapter 5 • Verse 25
Read verse
लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥25॥
Chapter 10 • Verse 2
Read verse
न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः॥2॥
Chapter 10 • Verse 6
Read verse
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥6॥
Chapter 10 • Verse 13
Read verse
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13॥
Chapter 10 • Verse 25
Read verse
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥25॥
Chapter 10 • Verse 26
Read verse
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26॥
Chapter 10 • Verse 37
Read verse
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37॥
Chapter 13 • Verse 5
Read verse
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥5॥
Chapter 14 • Verse 1
Read verse
श्रीभगवानुवाच। परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥1॥
Chapter 18 • Verse 75
Read verse
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्॥75॥