Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • souls
suffering, begging, kill, unjust
Gitam
Bhagavad Gita
Tag
Tag
souls
suffering, begging, kill, unjust
9 verses
Chapter 2 • Verse 5
Read verse
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान्॥5॥
Chapter 4 • Verse 15
Read verse
एवं ज्ञात्वा कृतं कर्म पूर्वैर्मुक्तैः किल्बिषैः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥15॥
Chapter 7 • Verse 20
Read verse
कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥20॥
Chapter 8 • Verse 15
Read verse
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥15॥
Chapter 8 • Verse 25
Read verse
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥25॥
Chapter 9 • Verse 13
Read verse
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13॥
Chapter 12 • Verse 7
Read verse
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्॥7॥
Chapter 16 • Verse 9
Read verse
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥9॥
Chapter 16 • Verse 20
Read verse
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥20॥