Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • steady
yoga, mind, self, attained
Gitam
Bhagavad Gita
Tag
Tag
steady
yoga, mind, self, attained
7 verses
Chapter 2 • Verse 53
Read verse
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥53॥
Chapter 2 • Verse 54
Read verse
अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54॥
Chapter 2 • Verse 55
Read verse
श्रीभगवानुवाच । प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥55॥
Chapter 2 • Verse 56
Read verse
दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥56॥
Chapter 2 • Verse 61
Read verse
तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥61॥
Chapter 5 • Verse 20
Read verse
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥20॥
Chapter 6 • Verse 25
Read verse
शनैः शनै_ruparamेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्॥25॥