Tag • devoted

devotion, divine, liberation, freedom

Tag

devoted

devotion, divine, liberation, freedom

14 verses
Chapter 5 • Verse 17
Read verse
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥17॥
Chapter 5 • Verse 25
Read verse
लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥25॥
Chapter 6 • Verse 37
Read verse
अर्जुन उवाच। अयति: श्रद्धयोपेतो योगाच्चलितमानस:। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥37॥
Chapter 6 • Verse 47
Read verse
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥47॥
Chapter 9 • Verse 33
Read verse
किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥
Chapter 10 • Verse 9
Read verse
मच्चित्ता मद्गतप्राणाः बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥9॥
Chapter 10 • Verse 10
Read verse
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥10॥
Chapter 11 • Verse 55
Read verse
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥55॥
Chapter 12 • Verse 7
Read verse
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्॥7॥
Chapter 12 • Verse 10
Read verse
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिं अवाप्स्यसि॥10॥
Chapter 12 • Verse 17
Read verse
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥17॥
Chapter 13 • Verse 26
Read verse
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥26॥
Chapter 18 • Verse 45
Read verse
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥45॥
Chapter 18 • Verse 65
Read verse
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥65॥