Tag • truth

dhritarashtra, tumultuous, unrighteousness, echoed

Tag

truth

dhritarashtra, tumultuous, unrighteousness, echoed

16 verses
Chapter 1 • Verse 19
Read verse
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥19॥
Chapter 2 • Verse 16
Read verse
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥16॥
Chapter 2 • Verse 27
Read verse
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥27॥
Chapter 3 • Verse 28
Read verse
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥28॥
Chapter 3 • Verse 42
Read verse
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥42॥
Chapter 4 • Verse 14
Read verse
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥
Chapter 9 • Verse 24
Read verse
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24॥
Chapter 10 • Verse 13
Read verse
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13॥
Chapter 13 • Verse 5
Read verse
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥5॥
Chapter 13 • Verse 11
Read verse
मयि चानन्ययोगेन भक्तिरव्यमिच्छिनी। विविक्तदेशसेवित्वमरतिस्तजनसंसदि॥11॥
Chapter 13 • Verse 12
Read verse
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥12॥
Chapter 16 • Verse 7
Read verse
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7॥
Chapter 18 • Verse 22
Read verse
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अत्वार्त्वनसन्धानं तज्ज्ञानं विद्धि तामसम्॥22॥
Chapter 18 • Verse 30
Read verse
प्रवृत्तिं च निवृत्तिं च कार्याकार्यमेव च। भयाभयं च बन्धं मोक्षं च या वेत्ति सा बुद्धिः सात्त्विकी॥30॥
Chapter 18 • Verse 55
Read verse
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥55॥
Chapter 18 • Verse 71
Read verse
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥71॥