Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • understanding
compassion, sorrowfully, attachment, arjuna
Gitam
Bhagavad Gita
Tag
Tag
understanding
compassion, sorrowfully, attachment, arjuna
15 verses
Chapter 1 • Verse 28
Read verse
कृपया परयाविष्टो विषीदन्निदमब्रवीत्। दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥28॥
Chapter 2 • Verse 67
Read verse
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥67॥
Chapter 4 • Verse 14
Read verse
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥
Chapter 4 • Verse 15
Read verse
एवं ज्ञात्वा कृतं कर्म पूर्वैर्मुक्तैः किल्बिषैः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥15॥
Chapter 9 • Verse 24
Read verse
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24॥
Chapter 11 • Verse 2
Read verse
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥2॥
Chapter 13 • Verse 3
Read verse
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥3॥
Chapter 13 • Verse 4
Read verse
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥4॥
Chapter 13 • Verse 12
Read verse
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥12॥
Chapter 13 • Verse 19
Read verse
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥19॥
Chapter 14 • Verse 21
Read verse
अर्जुन उवाच। कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते॥21॥
Chapter 18 • Verse 13
Read verse
पञ्चैतानि महाबाहो कारणानि nibodha मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥13॥
Chapter 18 • Verse 18
Read verse
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥18॥
Chapter 18 • Verse 21
Read verse
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥21॥
Chapter 18 • Verse 29
Read verse
बुद्धेर्भेदं धृतेश्चैव गुणतः त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥29॥