Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • freedom
undisturbed, mind, aversion, steady
Gitam
Bhagavad Gita
Tag
Tag
freedom
undisturbed, mind, aversion, steady
14 verses
Chapter 2 • Verse 56
Read verse
दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥56॥
Chapter 2 • Verse 64
Read verse
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥64॥
Chapter 3 • Verse 17
Read verse
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते॥17॥
Chapter 3 • Verse 31
Read verse
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥31॥
Chapter 4 • Verse 14
Read verse
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥
Chapter 5 • Verse 3
Read verse
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥3॥
Chapter 5 • Verse 17
Read verse
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥17॥
Chapter 5 • Verse 28
Read verse
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥28॥
Chapter 12 • Verse 11
Read verse
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥11॥
Chapter 13 • Verse 30
Read verse
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति॥30॥
Chapter 16 • Verse 22
Read verse
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥22॥
Chapter 18 • Verse 10
Read verse
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥10॥
Chapter 18 • Verse 12
Read verse
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥12॥
Chapter 18 • Verse 30
Read verse
प्रवृत्तिं च निवृत्तिं च कार्याकार्यमेव च। भयाभयं च बन्धं मोक्षं च या वेत्ति सा बुद्धिः सात्त्विकी॥30॥