Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • ignorance
soul, eternal, beings, indestructible
Gitam
Bhagavad Gita
Tag
Tag
ignorance
soul, eternal, beings, indestructible
16 verses
Chapter 2 • Verse 30
Read verse
देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥30॥
Chapter 3 • Verse 32
Read verse
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥32॥
Chapter 4 • Verse 42
Read verse
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥42॥
Chapter 5 • Verse 15
Read verse
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥15॥
Chapter 5 • Verse 16
Read verse
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥16॥
Chapter 7 • Verse 24
Read verse
अविज्ञानन्तो मां मूढा मनुष्यं तनुमाश्रितम्। परं भावमजानन्तो ममाभूतमहेश्वरम्॥24॥
Chapter 10 • Verse 11
Read verse
तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥11॥
Chapter 13 • Verse 12
Read verse
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥12॥
Chapter 14 • Verse 8
Read verse
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥8॥
Chapter 14 • Verse 17
Read verse
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥17॥
Chapter 16 • Verse 15
Read verse
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15॥
Chapter 18 • Verse 7
Read verse
नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥7॥
Chapter 18 • Verse 16
Read verse
तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥16॥
Chapter 18 • Verse 32
Read verse
अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी॥32॥
Chapter 18 • Verse 39
Read verse
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥39॥
Chapter 18 • Verse 72
Read verse
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥72॥