Tag • partha

krishna, bhishma, opponents, kings

Tag

partha

krishna, bhishma, opponents, kings

15 verses
Chapter 1 • Verse 25
Read verse
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति॥25॥
Chapter 2 • Verse 32
Read verse
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥32॥
Chapter 2 • Verse 42
Read verse
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥42॥
Chapter 2 • Verse 72
Read verse
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥72॥
Chapter 3 • Verse 22
Read verse
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥22॥
Chapter 7 • Verse 10
Read verse
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥10॥
Chapter 8 • Verse 8
Read verse
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥8॥
Chapter 8 • Verse 22
Read verse
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22॥
Chapter 9 • Verse 13
Read verse
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13॥
Chapter 9 • Verse 32
Read verse
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय:। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥32॥
Chapter 10 • Verse 24
Read verse
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥24॥
Chapter 16 • Verse 4
Read verse
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदामासुरीम्॥4॥
Chapter 17 • Verse 26
Read verse
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26॥
Chapter 17 • Verse 28
Read verse
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असतित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28॥
Chapter 18 • Verse 33
Read verse
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥33॥