Tag • delusion

discernment, mind, indifferent, heard

Tag

delusion

discernment, mind, indifferent, heard

23 verses
Chapter 2 • Verse 52
Read verse
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52॥
Chapter 2 • Verse 63
Read verse
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥63॥
Chapter 4 • Verse 35
Read verse
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव। येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥35॥
Chapter 5 • Verse 15
Read verse
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥15॥
Chapter 7 • Verse 27
Read verse
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥27॥
Chapter 8 • Verse 27
Read verse
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥27॥
Chapter 11 • Verse 1
Read verse
अर्जुन उवाच। मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥1॥
Chapter 14 • Verse 9
Read verse
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥9॥
Chapter 14 • Verse 13
Read verse
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥13॥
Chapter 14 • Verse 17
Read verse
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥17॥
Chapter 16 • Verse 10
Read verse
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः॥10॥
Chapter 16 • Verse 15
Read verse
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15॥
Chapter 16 • Verse 16
Read verse
अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ता कामभोगेषु पतन्ति नरकेऽशुचौ॥16॥
Chapter 17 • Verse 5
Read verse
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना:। दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता:॥5॥
Chapter 17 • Verse 5
Read verse
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना:। दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता:॥5॥
Chapter 17 • Verse 19
Read verse
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19॥
Chapter 18 • Verse 7
Read verse
नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥7॥
Chapter 18 • Verse 22
Read verse
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्। अत्वार्त्वनसन्धानं तज्ज्ञानं विद्धि तामसम्॥22॥
Chapter 18 • Verse 25
Read verse
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥25॥
Chapter 18 • Verse 35
Read verse
यया स्वप्नं भयं शोचं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥35॥
Chapter 18 • Verse 60
Read verse
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥60॥
Chapter 18 • Verse 72
Read verse
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥72॥
Chapter 18 • Verse 73
Read verse
अर्जुन उवाच। नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥73॥