Tag • wise

duryodhana, pandava, king, said

Tag

wise

duryodhana, pandava, king, said

24 verses
Chapter 1 • Verse 2
Read verse
सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥
Chapter 2 • Verse 13
Read verse
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥13॥
Chapter 2 • Verse 51
Read verse
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥51॥
Chapter 2 • Verse 54
Read verse
अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54॥
Chapter 2 • Verse 60
Read verse
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥60॥
Chapter 3 • Verse 25
Read verse
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्॥25॥
Chapter 3 • Verse 26
Read verse
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्॥26॥
Chapter 3 • Verse 28
Read verse
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥28॥
Chapter 3 • Verse 29
Read verse
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्॥29॥
Chapter 4 • Verse 15
Read verse
एवं ज्ञात्वा कृतं कर्म पूर्वैर्मुक्तैः किल्बिषैः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥15॥
Chapter 4 • Verse 16
Read verse
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥16॥
Chapter 4 • Verse 19
Read verse
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥19॥
Chapter 5 • Verse 4
Read verse
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥4॥
Chapter 5 • Verse 8
Read verse
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् श्रृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन्स्वपञ्श्वसन्॥8॥
Chapter 5 • Verse 18
Read verse
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥18॥
Chapter 6 • Verse 8
Read verse
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥8॥
Chapter 7 • Verse 17
Read verse
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियॊ हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥17॥
Chapter 7 • Verse 18
Read verse
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥18॥
Chapter 8 • Verse 24
Read verse
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥24॥
Chapter 13 • Verse 2
Read verse
श्रीभगवानुवाच। इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥2॥
Chapter 13 • Verse 10
Read verse
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वं इष्टानिष्टोपपत्तिषु॥10॥
Chapter 14 • Verse 24
Read verse
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥24॥
Chapter 15 • Verse 10
Read verse
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10॥
Chapter 15 • Verse 20
Read verse
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥20॥