Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • desire
wealth, kingdom, relationships, govinda
Gitam
Bhagavad Gita
Tag
Tag
desire
wealth, kingdom, relationships, govinda
22 verses
Chapter 1 • Verse 32
Read verse
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च। किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥32॥
Chapter 2 • Verse 43
Read verse
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥43॥
Chapter 2 • Verse 49
Read verse
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥49॥
Chapter 3 • Verse 37
Read verse
श्रीभगवानुवाच। काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥37॥
Chapter 3 • Verse 38
Read verse
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥38॥
Chapter 3 • Verse 39
Read verse
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥39॥
Chapter 3 • Verse 43
Read verse
एवं बुद्धेः परं बुद्ध्वा संस्थभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥43॥
Chapter 4 • Verse 21
Read verse
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥21॥
Chapter 5 • Verse 12
Read verse
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते॥12॥
Chapter 5 • Verse 23
Read verse
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥23॥
Chapter 6 • Verse 24
Read verse
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥24॥
Chapter 7 • Verse 27
Read verse
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥27॥
Chapter 13 • Verse 7
Read verse
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥7॥
Chapter 16 • Verse 13
Read verse
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13॥
Chapter 16 • Verse 21
Read verse
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥21॥
Chapter 17 • Verse 11
Read verse
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥11॥
Chapter 18 • Verse 2
Read verse
श्रीभगवानुवाच। काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥2॥
Chapter 18 • Verse 6
Read verse
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥6॥
Chapter 18 • Verse 23
Read verse
नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥23॥
Chapter 18 • Verse 24
Read verse
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम्॥24॥
Chapter 18 • Verse 34
Read verse
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥34॥
Chapter 18 • Verse 54
Read verse
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥54॥