Close
Search
Results
Home
About Us
Reflection
Bhagavad Gita
Contact Us
Tag • spiritual
cooperation, sacrifice, gods, mutual
Gitam
Bhagavad Gita
Tag
Tag
spiritual
cooperation, sacrifice, gods, mutual
29 verses
Chapter 3 • Verse 11
Read verse
देवान्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥11॥
Chapter 3 • Verse 35
Read verse
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥35॥
Chapter 3 • Verse 43
Read verse
एवं बुद्धेः परं बुद्ध्वा संस्थभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥43॥
Chapter 4 • Verse 28
Read verse
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥28॥
Chapter 4 • Verse 40
Read verse
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥40॥
Chapter 5 • Verse 5
Read verse
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥5॥
Chapter 6 • Verse 38
Read verse
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि॥38॥
Chapter 6 • Verse 43
Read verse
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥43॥
Chapter 6 • Verse 46
Read verse
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥46॥
Chapter 7 • Verse 24
Read verse
अविज्ञानन्तो मां मूढा मनुष्यं तनुमाश्रितम्। परं भावमजानन्तो ममाभूतमहेश्वरम्॥24॥
Chapter 8 • Verse 2
Read verse
अधियज्ञः कथं कोऽत्र देहेऽस্মिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥2॥
Chapter 8 • Verse 25
Read verse
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥25॥
Chapter 8 • Verse 26
Read verse
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः॥26॥
Chapter 8 • Verse 27
Read verse
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥27॥
Chapter 9 • Verse 3
Read verse
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥3॥
Chapter 9 • Verse 12
Read verse
मोगाशा मोगकर्माणो मोगज्ञानाः विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12॥
Chapter 10 • Verse 7
Read verse
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥7॥
Chapter 10 • Verse 32
Read verse
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥32॥
Chapter 13 • Verse 1
Read verse
अर्जुन उवाच। प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥1॥
Chapter 13 • Verse 4
Read verse
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥4॥
Chapter 13 • Verse 12
Read verse
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥12॥
Chapter 16 • Verse 11
Read verse
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः॥11॥
Chapter 16 • Verse 20
Read verse
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥20॥
Chapter 17 • Verse 14
Read verse
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14॥
Chapter 17 • Verse 18
Read verse
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥18॥
Chapter 18 • Verse 39
Read verse
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥39॥
Chapter 18 • Verse 42
Read verse
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥42॥
Chapter 18 • Verse 45
Read verse
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥45॥
Chapter 18 • Verse 51
Read verse
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च। शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥51॥