Tag • worship

success, desiring, achieved, actions

Tag

worship

success, desiring, achieved, actions

33 verses
Chapter 4 • Verse 12
Read verse
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥12॥
Chapter 4 • Verse 25
Read verse
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥25॥
Chapter 7 • Verse 16
Read verse
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥16॥
Chapter 7 • Verse 20
Read verse
कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥20॥
Chapter 7 • Verse 21
Read verse
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥21॥
Chapter 7 • Verse 22
Read verse
स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान्मयैव विहितान्हि तान्॥22॥
Chapter 7 • Verse 28
Read verse
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥28॥
Chapter 9 • Verse 13
Read verse
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13॥
Chapter 9 • Verse 14
Read verse
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥14॥
Chapter 9 • Verse 15
Read verse
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥15॥
Chapter 9 • Verse 20
Read verse
त्रैविद्या मां सोमपाः पूतपापा यज्ञैस्त्विष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्॥20॥
Chapter 9 • Verse 22
Read verse
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22॥
Chapter 9 • Verse 23
Read verse
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23॥
Chapter 9 • Verse 24
Read verse
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24॥
Chapter 9 • Verse 25
Read verse
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25॥
Chapter 9 • Verse 29
Read verse
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥29॥
Chapter 9 • Verse 31
Read verse
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥31॥
Chapter 9 • Verse 33
Read verse
किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥
Chapter 9 • Verse 34
Read verse
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥34॥
Chapter 10 • Verse 8
Read verse
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्त्वा भजन्ते मां बुधा भावसमन्विताः॥8॥
Chapter 10 • Verse 10
Read verse
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥10॥
Chapter 11 • Verse 43
Read verse
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥43॥
Chapter 12 • Verse 1
Read verse
अर्जुन उवाच। एवṁ सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1॥
Chapter 12 • Verse 2
Read verse
श्रीभगवानुवाच। मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥2॥
Chapter 13 • Verse 26
Read verse
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥26॥
Chapter 17 • Verse 1
Read verse
अर्जुन उवाच। ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहोजसत्तम॥1॥
Chapter 17 • Verse 1
Read verse
अर्जुन उवाच। ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहोजसत्तम॥1॥
Chapter 17 • Verse 4
Read verse
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4॥
Chapter 17 • Verse 4
Read verse
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4॥
Chapter 17 • Verse 14
Read verse
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14॥
Chapter 17 • Verse 18
Read verse
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥18॥
Chapter 18 • Verse 46
Read verse
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥46॥
Chapter 18 • Verse 65
Read verse
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥65॥